Shabd Roop of Agni (Ikarant Pulling)


What is Shabd Roop of Agni? Know below (शब्द रूप) shabd roop of agni in sanskrit grammar. अग्नि ke Ikarant Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाअग्निःअग्नीअग्नयः
द्वितीयाअग्निम्अग्नीअग्नीन्
तृतीयाअग्निनाअग्निभ्याम्अग्निभिः
चर्तुथीअग्नयेअग्निभ्याम्अग्निभ्यः
पन्चमीअग्नेःअग्निभ्याम्अग्निभ्यः
षष्ठीअग्नेःअग्न्योःअग्नीनाम्
सप्तमीअग्नौअग्न्योःअग्निषु
सम्बोधनहे अग्नेहे अग्नीहे अग्नयः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Agya
(आज्ञा - अकारान्त स्त्रीलिंग)
Akshi
(अक्षि)
Anu
(अणु - उकारान्त पुंल्लिंग)
Ashv
(अश्व)
Asmad
(अस्मद्)
Atithi
(अतिथि - इकारान्त पुंल्लिंग)
Atma
(आत्मा - संज्ञा शब्द पुंल्लिंग)
Atman
(आत्मन् - संज्ञा शब्द पुंल्लिंग)
Awadhi
(अवधि - इकारान्त पुंल्लिंग)
Baal
(बाल)
Balak
(बालक - पुल्लिंग)
Balika
(बालिका - स्त्रीलिंग)
Bandar
(बन्दर)
Bandhu
(बन्धु - उकारान्त पुंल्लिंग)
Bhakt
(भक्त - अकारान्त पुंल्लिंग)
Bhakti
(भक्ति - इकारान्त स्त्रीलिंग)
Bhavya
(भाग्य - अकारान्त)
Bhawat
(भवत् - पुंल्लिंग)
Bhawat
(भवत् - स्त्रीलिंग)
Bhed
(भेड़)
जानें कुछ नयी रोचक चीजे भी :